Declension table of ?maṃhama

Deva

MasculineSingularDualPlural
Nominativemaṃhamaḥ maṃhamau maṃhamāḥ
Vocativemaṃhama maṃhamau maṃhamāḥ
Accusativemaṃhamam maṃhamau maṃhamān
Instrumentalmaṃhamena maṃhamābhyām maṃhamaiḥ maṃhamebhiḥ
Dativemaṃhamāya maṃhamābhyām maṃhamebhyaḥ
Ablativemaṃhamāt maṃhamābhyām maṃhamebhyaḥ
Genitivemaṃhamasya maṃhamayoḥ maṃhamānām
Locativemaṃhame maṃhamayoḥ maṃhameṣu

Compound maṃhama -

Adverb -maṃhamam -maṃhamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria