सुबन्तावली ?मंहम

Roma

पुमान्एकद्विबहु
प्रथमामंहमः मंहमौ मंहमाः
सम्बोधनम्मंहम मंहमौ मंहमाः
द्वितीयामंहमम् मंहमौ मंहमान्
तृतीयामंहमेन मंहमाभ्याम् मंहमैः मंहमेभिः
चतुर्थीमंहमाय मंहमाभ्याम् मंहमेभ्यः
पञ्चमीमंहमात् मंहमाभ्याम् मंहमेभ्यः
षष्ठीमंहमस्य मंहमयोः मंहमानाम्
सप्तमीमंहमे मंहमयोः मंहमेषु

समास मंहम

अव्यय ॰मंहमम् ॰मंहमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria