Declension table of ?mṛtyuñjayatvaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativemṛtyuñjayatvaprakaraṇam mṛtyuñjayatvaprakaraṇe mṛtyuñjayatvaprakaraṇāni
Vocativemṛtyuñjayatvaprakaraṇa mṛtyuñjayatvaprakaraṇe mṛtyuñjayatvaprakaraṇāni
Accusativemṛtyuñjayatvaprakaraṇam mṛtyuñjayatvaprakaraṇe mṛtyuñjayatvaprakaraṇāni
Instrumentalmṛtyuñjayatvaprakaraṇena mṛtyuñjayatvaprakaraṇābhyām mṛtyuñjayatvaprakaraṇaiḥ
Dativemṛtyuñjayatvaprakaraṇāya mṛtyuñjayatvaprakaraṇābhyām mṛtyuñjayatvaprakaraṇebhyaḥ
Ablativemṛtyuñjayatvaprakaraṇāt mṛtyuñjayatvaprakaraṇābhyām mṛtyuñjayatvaprakaraṇebhyaḥ
Genitivemṛtyuñjayatvaprakaraṇasya mṛtyuñjayatvaprakaraṇayoḥ mṛtyuñjayatvaprakaraṇānām
Locativemṛtyuñjayatvaprakaraṇe mṛtyuñjayatvaprakaraṇayoḥ mṛtyuñjayatvaprakaraṇeṣu

Compound mṛtyuñjayatvaprakaraṇa -

Adverb -mṛtyuñjayatvaprakaraṇam -mṛtyuñjayatvaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria