सुबन्तावली ?मृत्युञ्जयत्वप्रकरण

Roma

नपुंसकम्एकद्विबहु
प्रथमामृत्युञ्जयत्वप्रकरणम् मृत्युञ्जयत्वप्रकरणे मृत्युञ्जयत्वप्रकरणानि
सम्बोधनम्मृत्युञ्जयत्वप्रकरण मृत्युञ्जयत्वप्रकरणे मृत्युञ्जयत्वप्रकरणानि
द्वितीयामृत्युञ्जयत्वप्रकरणम् मृत्युञ्जयत्वप्रकरणे मृत्युञ्जयत्वप्रकरणानि
तृतीयामृत्युञ्जयत्वप्रकरणेन मृत्युञ्जयत्वप्रकरणाभ्याम् मृत्युञ्जयत्वप्रकरणैः
चतुर्थीमृत्युञ्जयत्वप्रकरणाय मृत्युञ्जयत्वप्रकरणाभ्याम् मृत्युञ्जयत्वप्रकरणेभ्यः
पञ्चमीमृत्युञ्जयत्वप्रकरणात् मृत्युञ्जयत्वप्रकरणाभ्याम् मृत्युञ्जयत्वप्रकरणेभ्यः
षष्ठीमृत्युञ्जयत्वप्रकरणस्य मृत्युञ्जयत्वप्रकरणयोः मृत्युञ्जयत्वप्रकरणानाम्
सप्तमीमृत्युञ्जयत्वप्रकरणे मृत्युञ्जयत्वप्रकरणयोः मृत्युञ्जयत्वप्रकरणेषु

समास मृत्युञ्जयत्वप्रकरण

अव्यय ॰मृत्युञ्जयत्वप्रकरणम् ॰मृत्युञ्जयत्वप्रकरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria