Declension table of ?mṛgeśavaravarman

Deva

MasculineSingularDualPlural
Nominativemṛgeśavaravarmā mṛgeśavaravarmāṇau mṛgeśavaravarmāṇaḥ
Vocativemṛgeśavaravarman mṛgeśavaravarmāṇau mṛgeśavaravarmāṇaḥ
Accusativemṛgeśavaravarmāṇam mṛgeśavaravarmāṇau mṛgeśavaravarmaṇaḥ
Instrumentalmṛgeśavaravarmaṇā mṛgeśavaravarmabhyām mṛgeśavaravarmabhiḥ
Dativemṛgeśavaravarmaṇe mṛgeśavaravarmabhyām mṛgeśavaravarmabhyaḥ
Ablativemṛgeśavaravarmaṇaḥ mṛgeśavaravarmabhyām mṛgeśavaravarmabhyaḥ
Genitivemṛgeśavaravarmaṇaḥ mṛgeśavaravarmaṇoḥ mṛgeśavaravarmaṇām
Locativemṛgeśavaravarmaṇi mṛgeśavaravarmaṇoḥ mṛgeśavaravarmasu

Compound mṛgeśavaravarma -

Adverb -mṛgeśavaravarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria