सुबन्तावली ?मृगेशवरवर्मन्

Roma

पुमान्एकद्विबहु
प्रथमामृगेशवरवर्मा मृगेशवरवर्माणौ मृगेशवरवर्माणः
सम्बोधनम्मृगेशवरवर्मन् मृगेशवरवर्माणौ मृगेशवरवर्माणः
द्वितीयामृगेशवरवर्माणम् मृगेशवरवर्माणौ मृगेशवरवर्मणः
तृतीयामृगेशवरवर्मणा मृगेशवरवर्मभ्याम् मृगेशवरवर्मभिः
चतुर्थीमृगेशवरवर्मणे मृगेशवरवर्मभ्याम् मृगेशवरवर्मभ्यः
पञ्चमीमृगेशवरवर्मणः मृगेशवरवर्मभ्याम् मृगेशवरवर्मभ्यः
षष्ठीमृगेशवरवर्मणः मृगेशवरवर्मणोः मृगेशवरवर्मणाम्
सप्तमीमृगेशवरवर्मणि मृगेशवरवर्मणोः मृगेशवरवर्मसु

समास मृगेशवरवर्म

अव्यय ॰मृगेशवरवर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria