Declension table of ?mṛgayāvihāriṇī

Deva

FeminineSingularDualPlural
Nominativemṛgayāvihāriṇī mṛgayāvihāriṇyau mṛgayāvihāriṇyaḥ
Vocativemṛgayāvihāriṇi mṛgayāvihāriṇyau mṛgayāvihāriṇyaḥ
Accusativemṛgayāvihāriṇīm mṛgayāvihāriṇyau mṛgayāvihāriṇīḥ
Instrumentalmṛgayāvihāriṇyā mṛgayāvihāriṇībhyām mṛgayāvihāriṇībhiḥ
Dativemṛgayāvihāriṇyai mṛgayāvihāriṇībhyām mṛgayāvihāriṇībhyaḥ
Ablativemṛgayāvihāriṇyāḥ mṛgayāvihāriṇībhyām mṛgayāvihāriṇībhyaḥ
Genitivemṛgayāvihāriṇyāḥ mṛgayāvihāriṇyoḥ mṛgayāvihāriṇīnām
Locativemṛgayāvihāriṇyām mṛgayāvihāriṇyoḥ mṛgayāvihāriṇīṣu

Compound mṛgayāvihāriṇi - mṛgayāvihāriṇī -

Adverb -mṛgayāvihāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria