सुबन्तावली ?मृगयाविहारिणी

Roma

स्त्रीएकद्विबहु
प्रथमामृगयाविहारिणी मृगयाविहारिण्यौ मृगयाविहारिण्यः
सम्बोधनम्मृगयाविहारिणि मृगयाविहारिण्यौ मृगयाविहारिण्यः
द्वितीयामृगयाविहारिणीम् मृगयाविहारिण्यौ मृगयाविहारिणीः
तृतीयामृगयाविहारिण्या मृगयाविहारिणीभ्याम् मृगयाविहारिणीभिः
चतुर्थीमृगयाविहारिण्यै मृगयाविहारिणीभ्याम् मृगयाविहारिणीभ्यः
पञ्चमीमृगयाविहारिण्याः मृगयाविहारिणीभ्याम् मृगयाविहारिणीभ्यः
षष्ठीमृगयाविहारिण्याः मृगयाविहारिण्योः मृगयाविहारिणीनाम्
सप्तमीमृगयाविहारिण्याम् मृगयाविहारिण्योः मृगयाविहारिणीषु

समास मृगयाविहारिणि मृगयाविहारिणी

अव्यय ॰मृगयाविहारिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria