Declension table of ?mṛgaprekṣiṇī

Deva

FeminineSingularDualPlural
Nominativemṛgaprekṣiṇī mṛgaprekṣiṇyau mṛgaprekṣiṇyaḥ
Vocativemṛgaprekṣiṇi mṛgaprekṣiṇyau mṛgaprekṣiṇyaḥ
Accusativemṛgaprekṣiṇīm mṛgaprekṣiṇyau mṛgaprekṣiṇīḥ
Instrumentalmṛgaprekṣiṇyā mṛgaprekṣiṇībhyām mṛgaprekṣiṇībhiḥ
Dativemṛgaprekṣiṇyai mṛgaprekṣiṇībhyām mṛgaprekṣiṇībhyaḥ
Ablativemṛgaprekṣiṇyāḥ mṛgaprekṣiṇībhyām mṛgaprekṣiṇībhyaḥ
Genitivemṛgaprekṣiṇyāḥ mṛgaprekṣiṇyoḥ mṛgaprekṣiṇīnām
Locativemṛgaprekṣiṇyām mṛgaprekṣiṇyoḥ mṛgaprekṣiṇīṣu

Compound mṛgaprekṣiṇi - mṛgaprekṣiṇī -

Adverb -mṛgaprekṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria