सुबन्तावली ?मृगप्रेक्षिणी

Roma

स्त्रीएकद्विबहु
प्रथमामृगप्रेक्षिणी मृगप्रेक्षिण्यौ मृगप्रेक्षिण्यः
सम्बोधनम्मृगप्रेक्षिणि मृगप्रेक्षिण्यौ मृगप्रेक्षिण्यः
द्वितीयामृगप्रेक्षिणीम् मृगप्रेक्षिण्यौ मृगप्रेक्षिणीः
तृतीयामृगप्रेक्षिण्या मृगप्रेक्षिणीभ्याम् मृगप्रेक्षिणीभिः
चतुर्थीमृगप्रेक्षिण्यै मृगप्रेक्षिणीभ्याम् मृगप्रेक्षिणीभ्यः
पञ्चमीमृगप्रेक्षिण्याः मृगप्रेक्षिणीभ्याम् मृगप्रेक्षिणीभ्यः
षष्ठीमृगप्रेक्षिण्याः मृगप्रेक्षिण्योः मृगप्रेक्षिणीनाम्
सप्तमीमृगप्रेक्षिण्याम् मृगप्रेक्षिण्योः मृगप्रेक्षिणीषु

समास मृगप्रेक्षिणि मृगप्रेक्षिणी

अव्यय ॰मृगप्रेक्षिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria