Declension table of ?mṛgajala

Deva

NeuterSingularDualPlural
Nominativemṛgajalam mṛgajale mṛgajalāni
Vocativemṛgajala mṛgajale mṛgajalāni
Accusativemṛgajalam mṛgajale mṛgajalāni
Instrumentalmṛgajalena mṛgajalābhyām mṛgajalaiḥ
Dativemṛgajalāya mṛgajalābhyām mṛgajalebhyaḥ
Ablativemṛgajalāt mṛgajalābhyām mṛgajalebhyaḥ
Genitivemṛgajalasya mṛgajalayoḥ mṛgajalānām
Locativemṛgajale mṛgajalayoḥ mṛgajaleṣu

Compound mṛgajala -

Adverb -mṛgajalam -mṛgajalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria