सुबन्तावली ?मृगजल

Roma

नपुंसकम्एकद्विबहु
प्रथमामृगजलम् मृगजले मृगजलानि
सम्बोधनम्मृगजल मृगजले मृगजलानि
द्वितीयामृगजलम् मृगजले मृगजलानि
तृतीयामृगजलेन मृगजलाभ्याम् मृगजलैः
चतुर्थीमृगजलाय मृगजलाभ्याम् मृगजलेभ्यः
पञ्चमीमृगजलात् मृगजलाभ्याम् मृगजलेभ्यः
षष्ठीमृगजलस्य मृगजलयोः मृगजलानाम्
सप्तमीमृगजले मृगजलयोः मृगजलेषु

समास मृगजल

अव्यय ॰मृगजलम् ॰मृगजलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria