Declension table of ?mṛdutīkṣṇa

Deva

MasculineSingularDualPlural
Nominativemṛdutīkṣṇaḥ mṛdutīkṣṇau mṛdutīkṣṇāḥ
Vocativemṛdutīkṣṇa mṛdutīkṣṇau mṛdutīkṣṇāḥ
Accusativemṛdutīkṣṇam mṛdutīkṣṇau mṛdutīkṣṇān
Instrumentalmṛdutīkṣṇena mṛdutīkṣṇābhyām mṛdutīkṣṇaiḥ mṛdutīkṣṇebhiḥ
Dativemṛdutīkṣṇāya mṛdutīkṣṇābhyām mṛdutīkṣṇebhyaḥ
Ablativemṛdutīkṣṇāt mṛdutīkṣṇābhyām mṛdutīkṣṇebhyaḥ
Genitivemṛdutīkṣṇasya mṛdutīkṣṇayoḥ mṛdutīkṣṇānām
Locativemṛdutīkṣṇe mṛdutīkṣṇayoḥ mṛdutīkṣṇeṣu

Compound mṛdutīkṣṇa -

Adverb -mṛdutīkṣṇam -mṛdutīkṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria