सुबन्तावली ?मृदुतीक्ष्ण

Roma

पुमान्एकद्विबहु
प्रथमामृदुतीक्ष्णः मृदुतीक्ष्णौ मृदुतीक्ष्णाः
सम्बोधनम्मृदुतीक्ष्ण मृदुतीक्ष्णौ मृदुतीक्ष्णाः
द्वितीयामृदुतीक्ष्णम् मृदुतीक्ष्णौ मृदुतीक्ष्णान्
तृतीयामृदुतीक्ष्णेन मृदुतीक्ष्णाभ्याम् मृदुतीक्ष्णैः मृदुतीक्ष्णेभिः
चतुर्थीमृदुतीक्ष्णाय मृदुतीक्ष्णाभ्याम् मृदुतीक्ष्णेभ्यः
पञ्चमीमृदुतीक्ष्णात् मृदुतीक्ष्णाभ्याम् मृदुतीक्ष्णेभ्यः
षष्ठीमृदुतीक्ष्णस्य मृदुतीक्ष्णयोः मृदुतीक्ष्णानाम्
सप्तमीमृदुतीक्ष्णे मृदुतीक्ष्णयोः मृदुतीक्ष्णेषु

समास मृदुतीक्ष्ण

अव्यय ॰मृदुतीक्ष्णम् ॰मृदुतीक्ष्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria