Declension table of ?mṛdumadhyādhimātratva

Deva

NeuterSingularDualPlural
Nominativemṛdumadhyādhimātratvam mṛdumadhyādhimātratve mṛdumadhyādhimātratvāni
Vocativemṛdumadhyādhimātratva mṛdumadhyādhimātratve mṛdumadhyādhimātratvāni
Accusativemṛdumadhyādhimātratvam mṛdumadhyādhimātratve mṛdumadhyādhimātratvāni
Instrumentalmṛdumadhyādhimātratvena mṛdumadhyādhimātratvābhyām mṛdumadhyādhimātratvaiḥ
Dativemṛdumadhyādhimātratvāya mṛdumadhyādhimātratvābhyām mṛdumadhyādhimātratvebhyaḥ
Ablativemṛdumadhyādhimātratvāt mṛdumadhyādhimātratvābhyām mṛdumadhyādhimātratvebhyaḥ
Genitivemṛdumadhyādhimātratvasya mṛdumadhyādhimātratvayoḥ mṛdumadhyādhimātratvānām
Locativemṛdumadhyādhimātratve mṛdumadhyādhimātratvayoḥ mṛdumadhyādhimātratveṣu

Compound mṛdumadhyādhimātratva -

Adverb -mṛdumadhyādhimātratvam -mṛdumadhyādhimātratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria