सुबन्तावली ?मृदुमध्याधिमात्रत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमामृदुमध्याधिमात्रत्वम् मृदुमध्याधिमात्रत्वे मृदुमध्याधिमात्रत्वानि
सम्बोधनम्मृदुमध्याधिमात्रत्व मृदुमध्याधिमात्रत्वे मृदुमध्याधिमात्रत्वानि
द्वितीयामृदुमध्याधिमात्रत्वम् मृदुमध्याधिमात्रत्वे मृदुमध्याधिमात्रत्वानि
तृतीयामृदुमध्याधिमात्रत्वेन मृदुमध्याधिमात्रत्वाभ्याम् मृदुमध्याधिमात्रत्वैः
चतुर्थीमृदुमध्याधिमात्रत्वाय मृदुमध्याधिमात्रत्वाभ्याम् मृदुमध्याधिमात्रत्वेभ्यः
पञ्चमीमृदुमध्याधिमात्रत्वात् मृदुमध्याधिमात्रत्वाभ्याम् मृदुमध्याधिमात्रत्वेभ्यः
षष्ठीमृदुमध्याधिमात्रत्वस्य मृदुमध्याधिमात्रत्वयोः मृदुमध्याधिमात्रत्वानाम्
सप्तमीमृदुमध्याधिमात्रत्वे मृदुमध्याधिमात्रत्वयोः मृदुमध्याधिमात्रत्वेषु

समास मृदुमध्याधिमात्रत्व

अव्यय ॰मृदुमध्याधिमात्रत्वम् ॰मृदुमध्याधिमात्रत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria