Declension table of ?mṛdumadhyādhimātrā

Deva

FeminineSingularDualPlural
Nominativemṛdumadhyādhimātrā mṛdumadhyādhimātre mṛdumadhyādhimātrāḥ
Vocativemṛdumadhyādhimātre mṛdumadhyādhimātre mṛdumadhyādhimātrāḥ
Accusativemṛdumadhyādhimātrām mṛdumadhyādhimātre mṛdumadhyādhimātrāḥ
Instrumentalmṛdumadhyādhimātrayā mṛdumadhyādhimātrābhyām mṛdumadhyādhimātrābhiḥ
Dativemṛdumadhyādhimātrāyai mṛdumadhyādhimātrābhyām mṛdumadhyādhimātrābhyaḥ
Ablativemṛdumadhyādhimātrāyāḥ mṛdumadhyādhimātrābhyām mṛdumadhyādhimātrābhyaḥ
Genitivemṛdumadhyādhimātrāyāḥ mṛdumadhyādhimātrayoḥ mṛdumadhyādhimātrāṇām
Locativemṛdumadhyādhimātrāyām mṛdumadhyādhimātrayoḥ mṛdumadhyādhimātrāsu

Adverb -mṛdumadhyādhimātram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria