सुबन्तावली ?मृदुमध्याधिमात्रा

Roma

स्त्रीएकद्विबहु
प्रथमामृदुमध्याधिमात्रा मृदुमध्याधिमात्रे मृदुमध्याधिमात्राः
सम्बोधनम्मृदुमध्याधिमात्रे मृदुमध्याधिमात्रे मृदुमध्याधिमात्राः
द्वितीयामृदुमध्याधिमात्राम् मृदुमध्याधिमात्रे मृदुमध्याधिमात्राः
तृतीयामृदुमध्याधिमात्रया मृदुमध्याधिमात्राभ्याम् मृदुमध्याधिमात्राभिः
चतुर्थीमृदुमध्याधिमात्रायै मृदुमध्याधिमात्राभ्याम् मृदुमध्याधिमात्राभ्यः
पञ्चमीमृदुमध्याधिमात्रायाः मृदुमध्याधिमात्राभ्याम् मृदुमध्याधिमात्राभ्यः
षष्ठीमृदुमध्याधिमात्रायाः मृदुमध्याधिमात्रयोः मृदुमध्याधिमात्राणाम्
सप्तमीमृदुमध्याधिमात्रायाम् मृदुमध्याधिमात्रयोः मृदुमध्याधिमात्रासु

अव्यय ॰मृदुमध्याधिमात्रम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria