Declension table of ?mṛducārubhāṣin

Deva

MasculineSingularDualPlural
Nominativemṛducārubhāṣī mṛducārubhāṣiṇau mṛducārubhāṣiṇaḥ
Vocativemṛducārubhāṣin mṛducārubhāṣiṇau mṛducārubhāṣiṇaḥ
Accusativemṛducārubhāṣiṇam mṛducārubhāṣiṇau mṛducārubhāṣiṇaḥ
Instrumentalmṛducārubhāṣiṇā mṛducārubhāṣibhyām mṛducārubhāṣibhiḥ
Dativemṛducārubhāṣiṇe mṛducārubhāṣibhyām mṛducārubhāṣibhyaḥ
Ablativemṛducārubhāṣiṇaḥ mṛducārubhāṣibhyām mṛducārubhāṣibhyaḥ
Genitivemṛducārubhāṣiṇaḥ mṛducārubhāṣiṇoḥ mṛducārubhāṣiṇām
Locativemṛducārubhāṣiṇi mṛducārubhāṣiṇoḥ mṛducārubhāṣiṣu

Compound mṛducārubhāṣi -

Adverb -mṛducārubhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria