सुबन्तावली ?मृदुचारुभाषिन्

Roma

पुमान्एकद्विबहु
प्रथमामृदुचारुभाषी मृदुचारुभाषिणौ मृदुचारुभाषिणः
सम्बोधनम्मृदुचारुभाषिन् मृदुचारुभाषिणौ मृदुचारुभाषिणः
द्वितीयामृदुचारुभाषिणम् मृदुचारुभाषिणौ मृदुचारुभाषिणः
तृतीयामृदुचारुभाषिणा मृदुचारुभाषिभ्याम् मृदुचारुभाषिभिः
चतुर्थीमृदुचारुभाषिणे मृदुचारुभाषिभ्याम् मृदुचारुभाषिभ्यः
पञ्चमीमृदुचारुभाषिणः मृदुचारुभाषिभ्याम् मृदुचारुभाषिभ्यः
षष्ठीमृदुचारुभाषिणः मृदुचारुभाषिणोः मृदुचारुभाषिणाम्
सप्तमीमृदुचारुभाषिणि मृदुचारुभाषिणोः मृदुचारुभाषिषु

समास मृदुचारुभाषि

अव्यय ॰मृदुचारुभाषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria