Declension table of ?mṛducārubhāṣiṇī

Deva

FeminineSingularDualPlural
Nominativemṛducārubhāṣiṇī mṛducārubhāṣiṇyau mṛducārubhāṣiṇyaḥ
Vocativemṛducārubhāṣiṇi mṛducārubhāṣiṇyau mṛducārubhāṣiṇyaḥ
Accusativemṛducārubhāṣiṇīm mṛducārubhāṣiṇyau mṛducārubhāṣiṇīḥ
Instrumentalmṛducārubhāṣiṇyā mṛducārubhāṣiṇībhyām mṛducārubhāṣiṇībhiḥ
Dativemṛducārubhāṣiṇyai mṛducārubhāṣiṇībhyām mṛducārubhāṣiṇībhyaḥ
Ablativemṛducārubhāṣiṇyāḥ mṛducārubhāṣiṇībhyām mṛducārubhāṣiṇībhyaḥ
Genitivemṛducārubhāṣiṇyāḥ mṛducārubhāṣiṇyoḥ mṛducārubhāṣiṇīnām
Locativemṛducārubhāṣiṇyām mṛducārubhāṣiṇyoḥ mṛducārubhāṣiṇīṣu

Compound mṛducārubhāṣiṇi - mṛducārubhāṣiṇī -

Adverb -mṛducārubhāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria