सुबन्तावली ?मृदुचारुभाषिणी

Roma

स्त्रीएकद्विबहु
प्रथमामृदुचारुभाषिणी मृदुचारुभाषिण्यौ मृदुचारुभाषिण्यः
सम्बोधनम्मृदुचारुभाषिणि मृदुचारुभाषिण्यौ मृदुचारुभाषिण्यः
द्वितीयामृदुचारुभाषिणीम् मृदुचारुभाषिण्यौ मृदुचारुभाषिणीः
तृतीयामृदुचारुभाषिण्या मृदुचारुभाषिणीभ्याम् मृदुचारुभाषिणीभिः
चतुर्थीमृदुचारुभाषिण्यै मृदुचारुभाषिणीभ्याम् मृदुचारुभाषिणीभ्यः
पञ्चमीमृदुचारुभाषिण्याः मृदुचारुभाषिणीभ्याम् मृदुचारुभाषिणीभ्यः
षष्ठीमृदुचारुभाषिण्याः मृदुचारुभाषिण्योः मृदुचारुभाषिणीनाम्
सप्तमीमृदुचारुभाषिण्याम् मृदुचारुभाषिण्योः मृदुचारुभाषिणीषु

समास मृदुचारुभाषिणि मृदुचारुभाषिणी

अव्यय ॰मृदुचारुभाषिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria