Declension table of ?mṛditakukṣika

Deva

MasculineSingularDualPlural
Nominativemṛditakukṣikaḥ mṛditakukṣikau mṛditakukṣikāḥ
Vocativemṛditakukṣika mṛditakukṣikau mṛditakukṣikāḥ
Accusativemṛditakukṣikam mṛditakukṣikau mṛditakukṣikān
Instrumentalmṛditakukṣikeṇa mṛditakukṣikābhyām mṛditakukṣikaiḥ mṛditakukṣikebhiḥ
Dativemṛditakukṣikāya mṛditakukṣikābhyām mṛditakukṣikebhyaḥ
Ablativemṛditakukṣikāt mṛditakukṣikābhyām mṛditakukṣikebhyaḥ
Genitivemṛditakukṣikasya mṛditakukṣikayoḥ mṛditakukṣikāṇām
Locativemṛditakukṣike mṛditakukṣikayoḥ mṛditakukṣikeṣu

Compound mṛditakukṣika -

Adverb -mṛditakukṣikam -mṛditakukṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria