सुबन्तावली ?मृदितकुक्षिक

Roma

पुमान्एकद्विबहु
प्रथमामृदितकुक्षिकः मृदितकुक्षिकौ मृदितकुक्षिकाः
सम्बोधनम्मृदितकुक्षिक मृदितकुक्षिकौ मृदितकुक्षिकाः
द्वितीयामृदितकुक्षिकम् मृदितकुक्षिकौ मृदितकुक्षिकान्
तृतीयामृदितकुक्षिकेण मृदितकुक्षिकाभ्याम् मृदितकुक्षिकैः मृदितकुक्षिकेभिः
चतुर्थीमृदितकुक्षिकाय मृदितकुक्षिकाभ्याम् मृदितकुक्षिकेभ्यः
पञ्चमीमृदितकुक्षिकात् मृदितकुक्षिकाभ्याम् मृदितकुक्षिकेभ्यः
षष्ठीमृदितकुक्षिकस्य मृदितकुक्षिकयोः मृदितकुक्षिकाणाम्
सप्तमीमृदितकुक्षिके मृदितकुक्षिकयोः मृदितकुक्षिकेषु

समास मृदितकुक्षिक

अव्यय ॰मृदितकुक्षिकम् ॰मृदितकुक्षिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria