Declension table of ?mṛddāruśaila

Deva

MasculineSingularDualPlural
Nominativemṛddāruśailaḥ mṛddāruśailau mṛddāruśailāḥ
Vocativemṛddāruśaila mṛddāruśailau mṛddāruśailāḥ
Accusativemṛddāruśailam mṛddāruśailau mṛddāruśailān
Instrumentalmṛddāruśailena mṛddāruśailābhyām mṛddāruśailaiḥ mṛddāruśailebhiḥ
Dativemṛddāruśailāya mṛddāruśailābhyām mṛddāruśailebhyaḥ
Ablativemṛddāruśailāt mṛddāruśailābhyām mṛddāruśailebhyaḥ
Genitivemṛddāruśailasya mṛddāruśailayoḥ mṛddāruśailānām
Locativemṛddāruśaile mṛddāruśailayoḥ mṛddāruśaileṣu

Compound mṛddāruśaila -

Adverb -mṛddāruśailam -mṛddāruśailāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria