सुबन्तावली ?मृद्दारुशैल

Roma

पुमान्एकद्विबहु
प्रथमामृद्दारुशैलः मृद्दारुशैलौ मृद्दारुशैलाः
सम्बोधनम्मृद्दारुशैल मृद्दारुशैलौ मृद्दारुशैलाः
द्वितीयामृद्दारुशैलम् मृद्दारुशैलौ मृद्दारुशैलान्
तृतीयामृद्दारुशैलेन मृद्दारुशैलाभ्याम् मृद्दारुशैलैः मृद्दारुशैलेभिः
चतुर्थीमृद्दारुशैलाय मृद्दारुशैलाभ्याम् मृद्दारुशैलेभ्यः
पञ्चमीमृद्दारुशैलात् मृद्दारुशैलाभ्याम् मृद्दारुशैलेभ्यः
षष्ठीमृद्दारुशैलस्य मृद्दारुशैलयोः मृद्दारुशैलानाम्
सप्तमीमृद्दारुशैले मृद्दारुशैलयोः मृद्दारुशैलेषु

समास मृद्दारुशैल

अव्यय ॰मृद्दारुशैलम् ॰मृद्दारुशैलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria