Declension table of ?mṛṣānuśāsinī

Deva

FeminineSingularDualPlural
Nominativemṛṣānuśāsinī mṛṣānuśāsinyau mṛṣānuśāsinyaḥ
Vocativemṛṣānuśāsini mṛṣānuśāsinyau mṛṣānuśāsinyaḥ
Accusativemṛṣānuśāsinīm mṛṣānuśāsinyau mṛṣānuśāsinīḥ
Instrumentalmṛṣānuśāsinyā mṛṣānuśāsinībhyām mṛṣānuśāsinībhiḥ
Dativemṛṣānuśāsinyai mṛṣānuśāsinībhyām mṛṣānuśāsinībhyaḥ
Ablativemṛṣānuśāsinyāḥ mṛṣānuśāsinībhyām mṛṣānuśāsinībhyaḥ
Genitivemṛṣānuśāsinyāḥ mṛṣānuśāsinyoḥ mṛṣānuśāsinīnām
Locativemṛṣānuśāsinyām mṛṣānuśāsinyoḥ mṛṣānuśāsinīṣu

Compound mṛṣānuśāsini - mṛṣānuśāsinī -

Adverb -mṛṣānuśāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria