सुबन्तावली ?मृषानुशासिनी

Roma

स्त्रीएकद्विबहु
प्रथमामृषानुशासिनी मृषानुशासिन्यौ मृषानुशासिन्यः
सम्बोधनम्मृषानुशासिनि मृषानुशासिन्यौ मृषानुशासिन्यः
द्वितीयामृषानुशासिनीम् मृषानुशासिन्यौ मृषानुशासिनीः
तृतीयामृषानुशासिन्या मृषानुशासिनीभ्याम् मृषानुशासिनीभिः
चतुर्थीमृषानुशासिन्यै मृषानुशासिनीभ्याम् मृषानुशासिनीभ्यः
पञ्चमीमृषानुशासिन्याः मृषानुशासिनीभ्याम् मृषानुशासिनीभ्यः
षष्ठीमृषानुशासिन्याः मृषानुशासिन्योः मृषानुशासिनीनाम्
सप्तमीमृषानुशासिन्याम् मृषानुशासिन्योः मृषानुशासिनीषु

समास मृषानुशासिनि मृषानुशासिनी

अव्यय ॰मृषानुशासिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria