Declension table of ?mṛṣṭagandhapavana

Deva

MasculineSingularDualPlural
Nominativemṛṣṭagandhapavanaḥ mṛṣṭagandhapavanau mṛṣṭagandhapavanāḥ
Vocativemṛṣṭagandhapavana mṛṣṭagandhapavanau mṛṣṭagandhapavanāḥ
Accusativemṛṣṭagandhapavanam mṛṣṭagandhapavanau mṛṣṭagandhapavanān
Instrumentalmṛṣṭagandhapavanena mṛṣṭagandhapavanābhyām mṛṣṭagandhapavanaiḥ mṛṣṭagandhapavanebhiḥ
Dativemṛṣṭagandhapavanāya mṛṣṭagandhapavanābhyām mṛṣṭagandhapavanebhyaḥ
Ablativemṛṣṭagandhapavanāt mṛṣṭagandhapavanābhyām mṛṣṭagandhapavanebhyaḥ
Genitivemṛṣṭagandhapavanasya mṛṣṭagandhapavanayoḥ mṛṣṭagandhapavanānām
Locativemṛṣṭagandhapavane mṛṣṭagandhapavanayoḥ mṛṣṭagandhapavaneṣu

Compound mṛṣṭagandhapavana -

Adverb -mṛṣṭagandhapavanam -mṛṣṭagandhapavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria