सुबन्तावली ?मृष्टगन्धपवन

Roma

पुमान्एकद्विबहु
प्रथमामृष्टगन्धपवनः मृष्टगन्धपवनौ मृष्टगन्धपवनाः
सम्बोधनम्मृष्टगन्धपवन मृष्टगन्धपवनौ मृष्टगन्धपवनाः
द्वितीयामृष्टगन्धपवनम् मृष्टगन्धपवनौ मृष्टगन्धपवनान्
तृतीयामृष्टगन्धपवनेन मृष्टगन्धपवनाभ्याम् मृष्टगन्धपवनैः मृष्टगन्धपवनेभिः
चतुर्थीमृष्टगन्धपवनाय मृष्टगन्धपवनाभ्याम् मृष्टगन्धपवनेभ्यः
पञ्चमीमृष्टगन्धपवनात् मृष्टगन्धपवनाभ्याम् मृष्टगन्धपवनेभ्यः
षष्ठीमृष्टगन्धपवनस्य मृष्टगन्धपवनयोः मृष्टगन्धपवनानाम्
सप्तमीमृष्टगन्धपवने मृष्टगन्धपवनयोः मृष्टगन्धपवनेषु

समास मृष्टगन्धपवन

अव्यय ॰मृष्टगन्धपवनम् ॰मृष्टगन्धपवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria