Declension table of ?mṛṇālalatikā

Deva

FeminineSingularDualPlural
Nominativemṛṇālalatikā mṛṇālalatike mṛṇālalatikāḥ
Vocativemṛṇālalatike mṛṇālalatike mṛṇālalatikāḥ
Accusativemṛṇālalatikām mṛṇālalatike mṛṇālalatikāḥ
Instrumentalmṛṇālalatikayā mṛṇālalatikābhyām mṛṇālalatikābhiḥ
Dativemṛṇālalatikāyai mṛṇālalatikābhyām mṛṇālalatikābhyaḥ
Ablativemṛṇālalatikāyāḥ mṛṇālalatikābhyām mṛṇālalatikābhyaḥ
Genitivemṛṇālalatikāyāḥ mṛṇālalatikayoḥ mṛṇālalatikānām
Locativemṛṇālalatikāyām mṛṇālalatikayoḥ mṛṇālalatikāsu

Adverb -mṛṇālalatikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria