सुबन्तावली ?मृणाललतिका

Roma

स्त्रीएकद्विबहु
प्रथमामृणाललतिका मृणाललतिके मृणाललतिकाः
सम्बोधनम्मृणाललतिके मृणाललतिके मृणाललतिकाः
द्वितीयामृणाललतिकाम् मृणाललतिके मृणाललतिकाः
तृतीयामृणाललतिकया मृणाललतिकाभ्याम् मृणाललतिकाभिः
चतुर्थीमृणाललतिकायै मृणाललतिकाभ्याम् मृणाललतिकाभ्यः
पञ्चमीमृणाललतिकायाः मृणाललतिकाभ्याम् मृणाललतिकाभ्यः
षष्ठीमृणाललतिकायाः मृणाललतिकयोः मृणाललतिकानाम्
सप्तमीमृणाललतिकायाम् मृणाललतिकयोः मृणाललतिकासु

अव्यय ॰मृणाललतिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria