Declension table of ?mṛṇāladhavala

Deva

NeuterSingularDualPlural
Nominativemṛṇāladhavalam mṛṇāladhavale mṛṇāladhavalāni
Vocativemṛṇāladhavala mṛṇāladhavale mṛṇāladhavalāni
Accusativemṛṇāladhavalam mṛṇāladhavale mṛṇāladhavalāni
Instrumentalmṛṇāladhavalena mṛṇāladhavalābhyām mṛṇāladhavalaiḥ
Dativemṛṇāladhavalāya mṛṇāladhavalābhyām mṛṇāladhavalebhyaḥ
Ablativemṛṇāladhavalāt mṛṇāladhavalābhyām mṛṇāladhavalebhyaḥ
Genitivemṛṇāladhavalasya mṛṇāladhavalayoḥ mṛṇāladhavalānām
Locativemṛṇāladhavale mṛṇāladhavalayoḥ mṛṇāladhavaleṣu

Compound mṛṇāladhavala -

Adverb -mṛṇāladhavalam -mṛṇāladhavalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria