सुबन्तावली ?मृणालधवल

Roma

नपुंसकम्एकद्विबहु
प्रथमामृणालधवलम् मृणालधवले मृणालधवलानि
सम्बोधनम्मृणालधवल मृणालधवले मृणालधवलानि
द्वितीयामृणालधवलम् मृणालधवले मृणालधवलानि
तृतीयामृणालधवलेन मृणालधवलाभ्याम् मृणालधवलैः
चतुर्थीमृणालधवलाय मृणालधवलाभ्याम् मृणालधवलेभ्यः
पञ्चमीमृणालधवलात् मृणालधवलाभ्याम् मृणालधवलेभ्यः
षष्ठीमृणालधवलस्य मृणालधवलयोः मृणालधवलानाम्
सप्तमीमृणालधवले मृणालधवलयोः मृणालधवलेषु

समास मृणालधवल

अव्यय ॰मृणालधवलम् ॰मृणालधवलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria