Declension table of ?mṛṇāladhavala

Deva

MasculineSingularDualPlural
Nominativemṛṇāladhavalaḥ mṛṇāladhavalau mṛṇāladhavalāḥ
Vocativemṛṇāladhavala mṛṇāladhavalau mṛṇāladhavalāḥ
Accusativemṛṇāladhavalam mṛṇāladhavalau mṛṇāladhavalān
Instrumentalmṛṇāladhavalena mṛṇāladhavalābhyām mṛṇāladhavalaiḥ mṛṇāladhavalebhiḥ
Dativemṛṇāladhavalāya mṛṇāladhavalābhyām mṛṇāladhavalebhyaḥ
Ablativemṛṇāladhavalāt mṛṇāladhavalābhyām mṛṇāladhavalebhyaḥ
Genitivemṛṇāladhavalasya mṛṇāladhavalayoḥ mṛṇāladhavalānām
Locativemṛṇāladhavale mṛṇāladhavalayoḥ mṛṇāladhavaleṣu

Compound mṛṇāladhavala -

Adverb -mṛṇāladhavalam -mṛṇāladhavalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria