सुबन्तावली ?मृणालधवल

Roma

पुमान्एकद्विबहु
प्रथमामृणालधवलः मृणालधवलौ मृणालधवलाः
सम्बोधनम्मृणालधवल मृणालधवलौ मृणालधवलाः
द्वितीयामृणालधवलम् मृणालधवलौ मृणालधवलान्
तृतीयामृणालधवलेन मृणालधवलाभ्याम् मृणालधवलैः मृणालधवलेभिः
चतुर्थीमृणालधवलाय मृणालधवलाभ्याम् मृणालधवलेभ्यः
पञ्चमीमृणालधवलात् मृणालधवलाभ्याम् मृणालधवलेभ्यः
षष्ठीमृणालधवलस्य मृणालधवलयोः मृणालधवलानाम्
सप्तमीमृणालधवले मृणालधवलयोः मृणालधवलेषु

समास मृणालधवल

अव्यय ॰मृणालधवलम् ॰मृणालधवलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria