Declension table of ?lulitamaṇḍanā

Deva

FeminineSingularDualPlural
Nominativelulitamaṇḍanā lulitamaṇḍane lulitamaṇḍanāḥ
Vocativelulitamaṇḍane lulitamaṇḍane lulitamaṇḍanāḥ
Accusativelulitamaṇḍanām lulitamaṇḍane lulitamaṇḍanāḥ
Instrumentallulitamaṇḍanayā lulitamaṇḍanābhyām lulitamaṇḍanābhiḥ
Dativelulitamaṇḍanāyai lulitamaṇḍanābhyām lulitamaṇḍanābhyaḥ
Ablativelulitamaṇḍanāyāḥ lulitamaṇḍanābhyām lulitamaṇḍanābhyaḥ
Genitivelulitamaṇḍanāyāḥ lulitamaṇḍanayoḥ lulitamaṇḍanānām
Locativelulitamaṇḍanāyām lulitamaṇḍanayoḥ lulitamaṇḍanāsu

Adverb -lulitamaṇḍanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria