सुबन्तावली ?लुलितमण्डना

Roma

स्त्रीएकद्विबहु
प्रथमालुलितमण्डना लुलितमण्डने लुलितमण्डनाः
सम्बोधनम्लुलितमण्डने लुलितमण्डने लुलितमण्डनाः
द्वितीयालुलितमण्डनाम् लुलितमण्डने लुलितमण्डनाः
तृतीयालुलितमण्डनया लुलितमण्डनाभ्याम् लुलितमण्डनाभिः
चतुर्थीलुलितमण्डनायै लुलितमण्डनाभ्याम् लुलितमण्डनाभ्यः
पञ्चमीलुलितमण्डनायाः लुलितमण्डनाभ्याम् लुलितमण्डनाभ्यः
षष्ठीलुलितमण्डनायाः लुलितमण्डनयोः लुलितमण्डनानाम्
सप्तमीलुलितमण्डनायाम् लुलितमण्डनयोः लुलितमण्डनासु

अव्यय ॰लुलितमण्डनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria