Declension table of ?lomaśavakṣaṇa

Deva

MasculineSingularDualPlural
Nominativelomaśavakṣaṇaḥ lomaśavakṣaṇau lomaśavakṣaṇāḥ
Vocativelomaśavakṣaṇa lomaśavakṣaṇau lomaśavakṣaṇāḥ
Accusativelomaśavakṣaṇam lomaśavakṣaṇau lomaśavakṣaṇān
Instrumentallomaśavakṣaṇena lomaśavakṣaṇābhyām lomaśavakṣaṇaiḥ lomaśavakṣaṇebhiḥ
Dativelomaśavakṣaṇāya lomaśavakṣaṇābhyām lomaśavakṣaṇebhyaḥ
Ablativelomaśavakṣaṇāt lomaśavakṣaṇābhyām lomaśavakṣaṇebhyaḥ
Genitivelomaśavakṣaṇasya lomaśavakṣaṇayoḥ lomaśavakṣaṇānām
Locativelomaśavakṣaṇe lomaśavakṣaṇayoḥ lomaśavakṣaṇeṣu

Compound lomaśavakṣaṇa -

Adverb -lomaśavakṣaṇam -lomaśavakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria