सुबन्तावली ?लोमशवक्षण

Roma

पुमान्एकद्विबहु
प्रथमालोमशवक्षणः लोमशवक्षणौ लोमशवक्षणाः
सम्बोधनम्लोमशवक्षण लोमशवक्षणौ लोमशवक्षणाः
द्वितीयालोमशवक्षणम् लोमशवक्षणौ लोमशवक्षणान्
तृतीयालोमशवक्षणेन लोमशवक्षणाभ्याम् लोमशवक्षणैः लोमशवक्षणेभिः
चतुर्थीलोमशवक्षणाय लोमशवक्षणाभ्याम् लोमशवक्षणेभ्यः
पञ्चमीलोमशवक्षणात् लोमशवक्षणाभ्याम् लोमशवक्षणेभ्यः
षष्ठीलोमशवक्षणस्य लोमशवक्षणयोः लोमशवक्षणानाम्
सप्तमीलोमशवक्षणे लोमशवक्षणयोः लोमशवक्षणेषु

समास लोमशवक्षण

अव्यय ॰लोमशवक्षणम् ॰लोमशवक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria