Declension table of ?lokeśaprabhavāpyaya

Deva

NeuterSingularDualPlural
Nominativelokeśaprabhavāpyayam lokeśaprabhavāpyaye lokeśaprabhavāpyayāṇi
Vocativelokeśaprabhavāpyaya lokeśaprabhavāpyaye lokeśaprabhavāpyayāṇi
Accusativelokeśaprabhavāpyayam lokeśaprabhavāpyaye lokeśaprabhavāpyayāṇi
Instrumentallokeśaprabhavāpyayeṇa lokeśaprabhavāpyayābhyām lokeśaprabhavāpyayaiḥ
Dativelokeśaprabhavāpyayāya lokeśaprabhavāpyayābhyām lokeśaprabhavāpyayebhyaḥ
Ablativelokeśaprabhavāpyayāt lokeśaprabhavāpyayābhyām lokeśaprabhavāpyayebhyaḥ
Genitivelokeśaprabhavāpyayasya lokeśaprabhavāpyayayoḥ lokeśaprabhavāpyayāṇām
Locativelokeśaprabhavāpyaye lokeśaprabhavāpyayayoḥ lokeśaprabhavāpyayeṣu

Compound lokeśaprabhavāpyaya -

Adverb -lokeśaprabhavāpyayam -lokeśaprabhavāpyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria