सुबन्तावली ?लोकेशप्रभवाप्यय

Roma

नपुंसकम्एकद्विबहु
प्रथमालोकेशप्रभवाप्ययम् लोकेशप्रभवाप्यये लोकेशप्रभवाप्ययाणि
सम्बोधनम्लोकेशप्रभवाप्यय लोकेशप्रभवाप्यये लोकेशप्रभवाप्ययाणि
द्वितीयालोकेशप्रभवाप्ययम् लोकेशप्रभवाप्यये लोकेशप्रभवाप्ययाणि
तृतीयालोकेशप्रभवाप्ययेण लोकेशप्रभवाप्ययाभ्याम् लोकेशप्रभवाप्ययैः
चतुर्थीलोकेशप्रभवाप्ययाय लोकेशप्रभवाप्ययाभ्याम् लोकेशप्रभवाप्ययेभ्यः
पञ्चमीलोकेशप्रभवाप्ययात् लोकेशप्रभवाप्ययाभ्याम् लोकेशप्रभवाप्ययेभ्यः
षष्ठीलोकेशप्रभवाप्ययस्य लोकेशप्रभवाप्यययोः लोकेशप्रभवाप्ययाणाम्
सप्तमीलोकेशप्रभवाप्यये लोकेशप्रभवाप्यययोः लोकेशप्रभवाप्ययेषु

समास लोकेशप्रभवाप्यय

अव्यय ॰लोकेशप्रभवाप्ययम् ॰लोकेशप्रभवाप्ययात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria