Declension table of ?lokavikruṣṭa

Deva

MasculineSingularDualPlural
Nominativelokavikruṣṭaḥ lokavikruṣṭau lokavikruṣṭāḥ
Vocativelokavikruṣṭa lokavikruṣṭau lokavikruṣṭāḥ
Accusativelokavikruṣṭam lokavikruṣṭau lokavikruṣṭān
Instrumentallokavikruṣṭena lokavikruṣṭābhyām lokavikruṣṭaiḥ lokavikruṣṭebhiḥ
Dativelokavikruṣṭāya lokavikruṣṭābhyām lokavikruṣṭebhyaḥ
Ablativelokavikruṣṭāt lokavikruṣṭābhyām lokavikruṣṭebhyaḥ
Genitivelokavikruṣṭasya lokavikruṣṭayoḥ lokavikruṣṭānām
Locativelokavikruṣṭe lokavikruṣṭayoḥ lokavikruṣṭeṣu

Compound lokavikruṣṭa -

Adverb -lokavikruṣṭam -lokavikruṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria