Declension table of ?lokavikruṣṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lokavikruṣṭaḥ | lokavikruṣṭau | lokavikruṣṭāḥ |
Vocative | lokavikruṣṭa | lokavikruṣṭau | lokavikruṣṭāḥ |
Accusative | lokavikruṣṭam | lokavikruṣṭau | lokavikruṣṭān |
Instrumental | lokavikruṣṭena | lokavikruṣṭābhyām | lokavikruṣṭaiḥ |
Dative | lokavikruṣṭāya | lokavikruṣṭābhyām | lokavikruṣṭebhyaḥ |
Ablative | lokavikruṣṭāt | lokavikruṣṭābhyām | lokavikruṣṭebhyaḥ |
Genitive | lokavikruṣṭasya | lokavikruṣṭayoḥ | lokavikruṣṭānām |
Locative | lokavikruṣṭe | lokavikruṣṭayoḥ | lokavikruṣṭeṣu |