सुबन्तावली ?लोकविक्रुष्ट

Roma

पुमान्एकद्विबहु
प्रथमालोकविक्रुष्टः लोकविक्रुष्टौ लोकविक्रुष्टाः
सम्बोधनम्लोकविक्रुष्ट लोकविक्रुष्टौ लोकविक्रुष्टाः
द्वितीयालोकविक्रुष्टम् लोकविक्रुष्टौ लोकविक्रुष्टान्
तृतीयालोकविक्रुष्टेन लोकविक्रुष्टाभ्याम् लोकविक्रुष्टैः लोकविक्रुष्टेभिः
चतुर्थीलोकविक्रुष्टाय लोकविक्रुष्टाभ्याम् लोकविक्रुष्टेभ्यः
पञ्चमीलोकविक्रुष्टात् लोकविक्रुष्टाभ्याम् लोकविक्रुष्टेभ्यः
षष्ठीलोकविक्रुष्टस्य लोकविक्रुष्टयोः लोकविक्रुष्टानाम्
सप्तमीलोकविक्रुष्टे लोकविक्रुष्टयोः लोकविक्रुष्टेषु

समास लोकविक्रुष्ट

अव्यय ॰लोकविक्रुष्टम् ॰लोकविक्रुष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria