Declension table of ?lohitaśabalā

Deva

FeminineSingularDualPlural
Nominativelohitaśabalā lohitaśabale lohitaśabalāḥ
Vocativelohitaśabale lohitaśabale lohitaśabalāḥ
Accusativelohitaśabalām lohitaśabale lohitaśabalāḥ
Instrumentallohitaśabalayā lohitaśabalābhyām lohitaśabalābhiḥ
Dativelohitaśabalāyai lohitaśabalābhyām lohitaśabalābhyaḥ
Ablativelohitaśabalāyāḥ lohitaśabalābhyām lohitaśabalābhyaḥ
Genitivelohitaśabalāyāḥ lohitaśabalayoḥ lohitaśabalānām
Locativelohitaśabalāyām lohitaśabalayoḥ lohitaśabalāsu

Adverb -lohitaśabalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria