सुबन्तावली ?लोहितशबला

Roma

स्त्रीएकद्विबहु
प्रथमालोहितशबला लोहितशबले लोहितशबलाः
सम्बोधनम्लोहितशबले लोहितशबले लोहितशबलाः
द्वितीयालोहितशबलाम् लोहितशबले लोहितशबलाः
तृतीयालोहितशबलया लोहितशबलाभ्याम् लोहितशबलाभिः
चतुर्थीलोहितशबलायै लोहितशबलाभ्याम् लोहितशबलाभ्यः
पञ्चमीलोहितशबलायाः लोहितशबलाभ्याम् लोहितशबलाभ्यः
षष्ठीलोहितशबलायाः लोहितशबलयोः लोहितशबलानाम्
सप्तमीलोहितशबलायाम् लोहितशबलयोः लोहितशबलासु

अव्यय ॰लोहितशबलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria