Declension table of ?lohitapravāṇa

Deva

MasculineSingularDualPlural
Nominativelohitapravāṇaḥ lohitapravāṇau lohitapravāṇāḥ
Vocativelohitapravāṇa lohitapravāṇau lohitapravāṇāḥ
Accusativelohitapravāṇam lohitapravāṇau lohitapravāṇān
Instrumentallohitapravāṇena lohitapravāṇābhyām lohitapravāṇaiḥ
Dativelohitapravāṇāya lohitapravāṇābhyām lohitapravāṇebhyaḥ
Ablativelohitapravāṇāt lohitapravāṇābhyām lohitapravāṇebhyaḥ
Genitivelohitapravāṇasya lohitapravāṇayoḥ lohitapravāṇānām
Locativelohitapravāṇe lohitapravāṇayoḥ lohitapravāṇeṣu

Compound lohitapravāṇa -

Adverb -lohitapravāṇam -lohitapravāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria