सुबन्तावली ?लोहितप्रवाण

Roma

पुमान्एकद्विबहु
प्रथमालोहितप्रवाणः लोहितप्रवाणौ लोहितप्रवाणाः
सम्बोधनम्लोहितप्रवाण लोहितप्रवाणौ लोहितप्रवाणाः
द्वितीयालोहितप्रवाणम् लोहितप्रवाणौ लोहितप्रवाणान्
तृतीयालोहितप्रवाणेन लोहितप्रवाणाभ्याम् लोहितप्रवाणैः लोहितप्रवाणेभिः
चतुर्थीलोहितप्रवाणाय लोहितप्रवाणाभ्याम् लोहितप्रवाणेभ्यः
पञ्चमीलोहितप्रवाणात् लोहितप्रवाणाभ्याम् लोहितप्रवाणेभ्यः
षष्ठीलोहितप्रवाणस्य लोहितप्रवाणयोः लोहितप्रवाणानाम्
सप्तमीलोहितप्रवाणे लोहितप्रवाणयोः लोहितप्रवाणेषु

समास लोहितप्रवाण

अव्यय ॰लोहितप्रवाणम् ॰लोहितप्रवाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria