Declension table of ?lohāsuramāhātmya

Deva

NeuterSingularDualPlural
Nominativelohāsuramāhātmyam lohāsuramāhātmye lohāsuramāhātmyāni
Vocativelohāsuramāhātmya lohāsuramāhātmye lohāsuramāhātmyāni
Accusativelohāsuramāhātmyam lohāsuramāhātmye lohāsuramāhātmyāni
Instrumentallohāsuramāhātmyena lohāsuramāhātmyābhyām lohāsuramāhātmyaiḥ
Dativelohāsuramāhātmyāya lohāsuramāhātmyābhyām lohāsuramāhātmyebhyaḥ
Ablativelohāsuramāhātmyāt lohāsuramāhātmyābhyām lohāsuramāhātmyebhyaḥ
Genitivelohāsuramāhātmyasya lohāsuramāhātmyayoḥ lohāsuramāhātmyānām
Locativelohāsuramāhātmye lohāsuramāhātmyayoḥ lohāsuramāhātmyeṣu

Compound lohāsuramāhātmya -

Adverb -lohāsuramāhātmyam -lohāsuramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria