सुबन्तावली ?लोहासुरमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमालोहासुरमाहात्म्यम् लोहासुरमाहात्म्ये लोहासुरमाहात्म्यानि
सम्बोधनम्लोहासुरमाहात्म्य लोहासुरमाहात्म्ये लोहासुरमाहात्म्यानि
द्वितीयालोहासुरमाहात्म्यम् लोहासुरमाहात्म्ये लोहासुरमाहात्म्यानि
तृतीयालोहासुरमाहात्म्येन लोहासुरमाहात्म्याभ्याम् लोहासुरमाहात्म्यैः
चतुर्थीलोहासुरमाहात्म्याय लोहासुरमाहात्म्याभ्याम् लोहासुरमाहात्म्येभ्यः
पञ्चमीलोहासुरमाहात्म्यात् लोहासुरमाहात्म्याभ्याम् लोहासुरमाहात्म्येभ्यः
षष्ठीलोहासुरमाहात्म्यस्य लोहासुरमाहात्म्ययोः लोहासुरमाहात्म्यानाम्
सप्तमीलोहासुरमाहात्म्ये लोहासुरमाहात्म्ययोः लोहासुरमाहात्म्येषु

समास लोहासुरमाहात्म्य

अव्यय ॰लोहासुरमाहात्म्यम् ॰लोहासुरमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria